सुबन्तावली ?धान्यपर्वतदानविधि

Roma

पुमान्एकद्विबहु
प्रथमाधान्यपर्वतदानविधिः धान्यपर्वतदानविधी धान्यपर्वतदानविधयः
सम्बोधनम्धान्यपर्वतदानविधे धान्यपर्वतदानविधी धान्यपर्वतदानविधयः
द्वितीयाधान्यपर्वतदानविधिम् धान्यपर्वतदानविधी धान्यपर्वतदानविधीन्
तृतीयाधान्यपर्वतदानविधिना धान्यपर्वतदानविधिभ्याम् धान्यपर्वतदानविधिभिः
चतुर्थीधान्यपर्वतदानविधये धान्यपर्वतदानविधिभ्याम् धान्यपर्वतदानविधिभ्यः
पञ्चमीधान्यपर्वतदानविधेः धान्यपर्वतदानविधिभ्याम् धान्यपर्वतदानविधिभ्यः
षष्ठीधान्यपर्वतदानविधेः धान्यपर्वतदानविध्योः धान्यपर्वतदानविधीनाम्
सप्तमीधान्यपर्वतदानविधौ धान्यपर्वतदानविध्योः धान्यपर्वतदानविधिषु

समास धान्यपर्वतदानविधि

अव्यय ॰धान्यपर्वतदानविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria