Declension table of dhānyamaya

Deva

MasculineSingularDualPlural
Nominativedhānyamayaḥ dhānyamayau dhānyamayāḥ
Vocativedhānyamaya dhānyamayau dhānyamayāḥ
Accusativedhānyamayam dhānyamayau dhānyamayān
Instrumentaldhānyamayena dhānyamayābhyām dhānyamayaiḥ dhānyamayebhiḥ
Dativedhānyamayāya dhānyamayābhyām dhānyamayebhyaḥ
Ablativedhānyamayāt dhānyamayābhyām dhānyamayebhyaḥ
Genitivedhānyamayasya dhānyamayayoḥ dhānyamayānām
Locativedhānyamaye dhānyamayayoḥ dhānyamayeṣu

Compound dhānyamaya -

Adverb -dhānyamayam -dhānyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria