Declension table of dhānyamāyī

Deva

FeminineSingularDualPlural
Nominativedhānyamāyī dhānyamāyyau dhānyamāyyaḥ
Vocativedhānyamāyi dhānyamāyyau dhānyamāyyaḥ
Accusativedhānyamāyīm dhānyamāyyau dhānyamāyīḥ
Instrumentaldhānyamāyyā dhānyamāyībhyām dhānyamāyībhiḥ
Dativedhānyamāyyai dhānyamāyībhyām dhānyamāyībhyaḥ
Ablativedhānyamāyyāḥ dhānyamāyībhyām dhānyamāyībhyaḥ
Genitivedhānyamāyyāḥ dhānyamāyyoḥ dhānyamāyīnām
Locativedhānyamāyyām dhānyamāyyoḥ dhānyamāyīṣu

Compound dhānyamāyi - dhānyamāyī -

Adverb -dhānyamāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria