Declension table of dhānyakhala

Deva

MasculineSingularDualPlural
Nominativedhānyakhalaḥ dhānyakhalau dhānyakhalāḥ
Vocativedhānyakhala dhānyakhalau dhānyakhalāḥ
Accusativedhānyakhalam dhānyakhalau dhānyakhalān
Instrumentaldhānyakhalena dhānyakhalābhyām dhānyakhalaiḥ dhānyakhalebhiḥ
Dativedhānyakhalāya dhānyakhalābhyām dhānyakhalebhyaḥ
Ablativedhānyakhalāt dhānyakhalābhyām dhānyakhalebhyaḥ
Genitivedhānyakhalasya dhānyakhalayoḥ dhānyakhalānām
Locativedhānyakhale dhānyakhalayoḥ dhānyakhaleṣu

Compound dhānyakhala -

Adverb -dhānyakhalam -dhānyakhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria