Declension table of dhānyakalka

Deva

MasculineSingularDualPlural
Nominativedhānyakalkaḥ dhānyakalkau dhānyakalkāḥ
Vocativedhānyakalka dhānyakalkau dhānyakalkāḥ
Accusativedhānyakalkam dhānyakalkau dhānyakalkān
Instrumentaldhānyakalkena dhānyakalkābhyām dhānyakalkaiḥ dhānyakalkebhiḥ
Dativedhānyakalkāya dhānyakalkābhyām dhānyakalkebhyaḥ
Ablativedhānyakalkāt dhānyakalkābhyām dhānyakalkebhyaḥ
Genitivedhānyakalkasya dhānyakalkayoḥ dhānyakalkānām
Locativedhānyakalke dhānyakalkayoḥ dhānyakalkeṣu

Compound dhānyakalka -

Adverb -dhānyakalkam -dhānyakalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria