Declension table of dhānyaka

Deva

NeuterSingularDualPlural
Nominativedhānyakam dhānyake dhānyakāni
Vocativedhānyaka dhānyake dhānyakāni
Accusativedhānyakam dhānyake dhānyakāni
Instrumentaldhānyakena dhānyakābhyām dhānyakaiḥ
Dativedhānyakāya dhānyakābhyām dhānyakebhyaḥ
Ablativedhānyakāt dhānyakābhyām dhānyakebhyaḥ
Genitivedhānyakasya dhānyakayoḥ dhānyakānām
Locativedhānyake dhānyakayoḥ dhānyakeṣu

Compound dhānyaka -

Adverb -dhānyakam -dhānyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria