सुबन्तावली ?धान्यगव

Roma

पुमान्एकद्विबहु
प्रथमाधान्यगवः धान्यगवौ धान्यगवाः
सम्बोधनम्धान्यगव धान्यगवौ धान्यगवाः
द्वितीयाधान्यगवम् धान्यगवौ धान्यगवान्
तृतीयाधान्यगवेन धान्यगवाभ्याम् धान्यगवैः धान्यगवेभिः
चतुर्थीधान्यगवाय धान्यगवाभ्याम् धान्यगवेभ्यः
पञ्चमीधान्यगवात् धान्यगवाभ्याम् धान्यगवेभ्यः
षष्ठीधान्यगवस्य धान्यगवयोः धान्यगवानाम्
सप्तमीधान्यगवे धान्यगवयोः धान्यगवेषु

समास धान्यगव

अव्यय ॰धान्यगवम् ॰धान्यगवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria