Declension table of dhānyārtha

Deva

MasculineSingularDualPlural
Nominativedhānyārthaḥ dhānyārthau dhānyārthāḥ
Vocativedhānyārtha dhānyārthau dhānyārthāḥ
Accusativedhānyārtham dhānyārthau dhānyārthān
Instrumentaldhānyārthena dhānyārthābhyām dhānyārthaiḥ dhānyārthebhiḥ
Dativedhānyārthāya dhānyārthābhyām dhānyārthebhyaḥ
Ablativedhānyārthāt dhānyārthābhyām dhānyārthebhyaḥ
Genitivedhānyārthasya dhānyārthayoḥ dhānyārthānām
Locativedhānyārthe dhānyārthayoḥ dhānyārtheṣu

Compound dhānyārtha -

Adverb -dhānyārtham -dhānyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria