Declension table of dhānurdaṇḍika

Deva

NeuterSingularDualPlural
Nominativedhānurdaṇḍikam dhānurdaṇḍike dhānurdaṇḍikāni
Vocativedhānurdaṇḍika dhānurdaṇḍike dhānurdaṇḍikāni
Accusativedhānurdaṇḍikam dhānurdaṇḍike dhānurdaṇḍikāni
Instrumentaldhānurdaṇḍikena dhānurdaṇḍikābhyām dhānurdaṇḍikaiḥ
Dativedhānurdaṇḍikāya dhānurdaṇḍikābhyām dhānurdaṇḍikebhyaḥ
Ablativedhānurdaṇḍikāt dhānurdaṇḍikābhyām dhānurdaṇḍikebhyaḥ
Genitivedhānurdaṇḍikasya dhānurdaṇḍikayoḥ dhānurdaṇḍikānām
Locativedhānurdaṇḍike dhānurdaṇḍikayoḥ dhānurdaṇḍikeṣu

Compound dhānurdaṇḍika -

Adverb -dhānurdaṇḍikam -dhānurdaṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria