Declension table of dhānurdaṇḍika

Deva

MasculineSingularDualPlural
Nominativedhānurdaṇḍikaḥ dhānurdaṇḍikau dhānurdaṇḍikāḥ
Vocativedhānurdaṇḍika dhānurdaṇḍikau dhānurdaṇḍikāḥ
Accusativedhānurdaṇḍikam dhānurdaṇḍikau dhānurdaṇḍikān
Instrumentaldhānurdaṇḍikena dhānurdaṇḍikābhyām dhānurdaṇḍikaiḥ dhānurdaṇḍikebhiḥ
Dativedhānurdaṇḍikāya dhānurdaṇḍikābhyām dhānurdaṇḍikebhyaḥ
Ablativedhānurdaṇḍikāt dhānurdaṇḍikābhyām dhānurdaṇḍikebhyaḥ
Genitivedhānurdaṇḍikasya dhānurdaṇḍikayoḥ dhānurdaṇḍikānām
Locativedhānurdaṇḍike dhānurdaṇḍikayoḥ dhānurdaṇḍikeṣu

Compound dhānurdaṇḍika -

Adverb -dhānurdaṇḍikam -dhānurdaṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria