Declension table of dhānikā

Deva

FeminineSingularDualPlural
Nominativedhānikā dhānike dhānikāḥ
Vocativedhānike dhānike dhānikāḥ
Accusativedhānikām dhānike dhānikāḥ
Instrumentaldhānikayā dhānikābhyām dhānikābhiḥ
Dativedhānikāyai dhānikābhyām dhānikābhyaḥ
Ablativedhānikāyāḥ dhānikābhyām dhānikābhyaḥ
Genitivedhānikāyāḥ dhānikayoḥ dhānikānām
Locativedhānikāyām dhānikayoḥ dhānikāsu

Adverb -dhānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria