Declension table of ?dhānīyā

Deva

FeminineSingularDualPlural
Nominativedhānīyā dhānīye dhānīyāḥ
Vocativedhānīye dhānīye dhānīyāḥ
Accusativedhānīyām dhānīye dhānīyāḥ
Instrumentaldhānīyayā dhānīyābhyām dhānīyābhiḥ
Dativedhānīyāyai dhānīyābhyām dhānīyābhyaḥ
Ablativedhānīyāyāḥ dhānīyābhyām dhānīyābhyaḥ
Genitivedhānīyāyāḥ dhānīyayoḥ dhānīyānām
Locativedhānīyāyām dhānīyayoḥ dhānīyāsu

Adverb -dhānīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria