Declension table of ?dhānīya

Deva

NeuterSingularDualPlural
Nominativedhānīyam dhānīye dhānīyāni
Vocativedhānīya dhānīye dhānīyāni
Accusativedhānīyam dhānīye dhānīyāni
Instrumentaldhānīyena dhānīyābhyām dhānīyaiḥ
Dativedhānīyāya dhānīyābhyām dhānīyebhyaḥ
Ablativedhānīyāt dhānīyābhyām dhānīyebhyaḥ
Genitivedhānīyasya dhānīyayoḥ dhānīyānām
Locativedhānīye dhānīyayoḥ dhānīyeṣu

Compound dhānīya -

Adverb -dhānīyam -dhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria