Declension table of dhānīya

Deva

MasculineSingularDualPlural
Nominativedhānīyaḥ dhānīyau dhānīyāḥ
Vocativedhānīya dhānīyau dhānīyāḥ
Accusativedhānīyam dhānīyau dhānīyān
Instrumentaldhānīyena dhānīyābhyām dhānīyaiḥ
Dativedhānīyāya dhānīyābhyām dhānīyebhyaḥ
Ablativedhānīyāt dhānīyābhyām dhānīyebhyaḥ
Genitivedhānīyasya dhānīyayoḥ dhānīyānām
Locativedhānīye dhānīyayoḥ dhānīyeṣu

Compound dhānīya -

Adverb -dhānīyam -dhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria