सुबन्तावली ?धानाफलव्रतकथा

Roma

स्त्रीएकद्विबहु
प्रथमाधानाफलव्रतकथा धानाफलव्रतकथे धानाफलव्रतकथाः
सम्बोधनम्धानाफलव्रतकथे धानाफलव्रतकथे धानाफलव्रतकथाः
द्वितीयाधानाफलव्रतकथाम् धानाफलव्रतकथे धानाफलव्रतकथाः
तृतीयाधानाफलव्रतकथया धानाफलव्रतकथाभ्याम् धानाफलव्रतकथाभिः
चतुर्थीधानाफलव्रतकथायै धानाफलव्रतकथाभ्याम् धानाफलव्रतकथाभ्यः
पञ्चमीधानाफलव्रतकथायाः धानाफलव्रतकथाभ्याम् धानाफलव्रतकथाभ्यः
षष्ठीधानाफलव्रतकथायाः धानाफलव्रतकथयोः धानाफलव्रतकथानाम्
सप्तमीधानाफलव्रतकथायाम् धानाफलव्रतकथयोः धानाफलव्रतकथासु

अव्यय ॰धानाफलव्रतकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria