Declension table of ?dhānañjayyā

Deva

FeminineSingularDualPlural
Nominativedhānañjayyā dhānañjayye dhānañjayyāḥ
Vocativedhānañjayye dhānañjayye dhānañjayyāḥ
Accusativedhānañjayyām dhānañjayye dhānañjayyāḥ
Instrumentaldhānañjayyayā dhānañjayyābhyām dhānañjayyābhiḥ
Dativedhānañjayyāyai dhānañjayyābhyām dhānañjayyābhyaḥ
Ablativedhānañjayyāyāḥ dhānañjayyābhyām dhānañjayyābhyaḥ
Genitivedhānañjayyāyāḥ dhānañjayyayoḥ dhānañjayyānām
Locativedhānañjayyāyām dhānañjayyayoḥ dhānañjayyāsu

Adverb -dhānañjayyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria