Declension table of dhāman

Deva

NeuterSingularDualPlural
Nominativedhāma dhāmnī dhāmāni
Vocativedhāman dhāma dhāmnī dhāmāni
Accusativedhāma dhāmnī dhāmāni
Instrumentaldhāmnā dhāmabhyām dhāmabhiḥ
Dativedhāmne dhāmabhyām dhāmabhyaḥ
Ablativedhāmnaḥ dhāmabhyām dhāmabhyaḥ
Genitivedhāmnaḥ dhāmnoḥ dhāmnām
Locativedhāmni dhāmani dhāmnoḥ dhāmasu

Compound dhāma -

Adverb -dhāma -dhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria