Declension table of dhāmacchad

Deva

MasculineSingularDualPlural
Nominativedhāmacchat dhāmacchadau dhāmacchadaḥ
Vocativedhāmacchat dhāmacchadau dhāmacchadaḥ
Accusativedhāmacchadam dhāmacchadau dhāmacchadaḥ
Instrumentaldhāmacchadā dhāmacchadbhyām dhāmacchadbhiḥ
Dativedhāmacchade dhāmacchadbhyām dhāmacchadbhyaḥ
Ablativedhāmacchadaḥ dhāmacchadbhyām dhāmacchadbhyaḥ
Genitivedhāmacchadaḥ dhāmacchadoḥ dhāmacchadām
Locativedhāmacchadi dhāmacchadoḥ dhāmacchatsu

Compound dhāmacchat -

Adverb -dhāmacchat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria