सुबन्तावली ?धटक

Roma

पुमान्एकद्विबहु
प्रथमाधटकः धटकौ धटकाः
सम्बोधनम्धटक धटकौ धटकाः
द्वितीयाधटकम् धटकौ धटकान्
तृतीयाधटकेन धटकाभ्याम् धटकैः धटकेभिः
चतुर्थीधटकाय धटकाभ्याम् धटकेभ्यः
पञ्चमीधटकात् धटकाभ्याम् धटकेभ्यः
षष्ठीधटकस्य धटकयोः धटकानाम्
सप्तमीधटके धटकयोः धटकेषु

समास धटक

अव्यय ॰धटकम् ॰धटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria