सुबन्तावली ?धट

Roma

पुमान्एकद्विबहु
प्रथमाधटः धटौ धटाः
सम्बोधनम्धट धटौ धटाः
द्वितीयाधटम् धटौ धटान्
तृतीयाधटेन धटाभ्याम् धटैः धटेभिः
चतुर्थीधटाय धटाभ्याम् धटेभ्यः
पञ्चमीधटात् धटाभ्याम् धटेभ्यः
षष्ठीधटस्य धटयोः धटानाम्
सप्तमीधटे धटयोः धटेषु

समास धट

अव्यय ॰धटम् ॰धटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria