सुबन्तावली ?धृतिपरिपूर्ण

Roma

पुमान्एकद्विबहु
प्रथमाधृतिपरिपूर्णः धृतिपरिपूर्णौ धृतिपरिपूर्णाः
सम्बोधनम्धृतिपरिपूर्ण धृतिपरिपूर्णौ धृतिपरिपूर्णाः
द्वितीयाधृतिपरिपूर्णम् धृतिपरिपूर्णौ धृतिपरिपूर्णान्
तृतीयाधृतिपरिपूर्णेन धृतिपरिपूर्णाभ्याम् धृतिपरिपूर्णैः धृतिपरिपूर्णेभिः
चतुर्थीधृतिपरिपूर्णाय धृतिपरिपूर्णाभ्याम् धृतिपरिपूर्णेभ्यः
पञ्चमीधृतिपरिपूर्णात् धृतिपरिपूर्णाभ्याम् धृतिपरिपूर्णेभ्यः
षष्ठीधृतिपरिपूर्णस्य धृतिपरिपूर्णयोः धृतिपरिपूर्णानाम्
सप्तमीधृतिपरिपूर्णे धृतिपरिपूर्णयोः धृतिपरिपूर्णेषु

समास धृतिपरिपूर्ण

अव्यय ॰धृतिपरिपूर्णम् ॰धृतिपरिपूर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria