Declension table of dhṛtimat

Deva

MasculineSingularDualPlural
Nominativedhṛtimān dhṛtimantau dhṛtimantaḥ
Vocativedhṛtiman dhṛtimantau dhṛtimantaḥ
Accusativedhṛtimantam dhṛtimantau dhṛtimataḥ
Instrumentaldhṛtimatā dhṛtimadbhyām dhṛtimadbhiḥ
Dativedhṛtimate dhṛtimadbhyām dhṛtimadbhyaḥ
Ablativedhṛtimataḥ dhṛtimadbhyām dhṛtimadbhyaḥ
Genitivedhṛtimataḥ dhṛtimatoḥ dhṛtimatām
Locativedhṛtimati dhṛtimatoḥ dhṛtimatsu

Compound dhṛtimat -

Adverb -dhṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria