Declension table of ?dhṛtigṛhītā

Deva

FeminineSingularDualPlural
Nominativedhṛtigṛhītā dhṛtigṛhīte dhṛtigṛhītāḥ
Vocativedhṛtigṛhīte dhṛtigṛhīte dhṛtigṛhītāḥ
Accusativedhṛtigṛhītām dhṛtigṛhīte dhṛtigṛhītāḥ
Instrumentaldhṛtigṛhītayā dhṛtigṛhītābhyām dhṛtigṛhītābhiḥ
Dativedhṛtigṛhītāyai dhṛtigṛhītābhyām dhṛtigṛhītābhyaḥ
Ablativedhṛtigṛhītāyāḥ dhṛtigṛhītābhyām dhṛtigṛhītābhyaḥ
Genitivedhṛtigṛhītāyāḥ dhṛtigṛhītayoḥ dhṛtigṛhītānām
Locativedhṛtigṛhītāyām dhṛtigṛhītayoḥ dhṛtigṛhītāsu

Adverb -dhṛtigṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria