Declension table of dhṛtigṛhīta

Deva

NeuterSingularDualPlural
Nominativedhṛtigṛhītam dhṛtigṛhīte dhṛtigṛhītāni
Vocativedhṛtigṛhīta dhṛtigṛhīte dhṛtigṛhītāni
Accusativedhṛtigṛhītam dhṛtigṛhīte dhṛtigṛhītāni
Instrumentaldhṛtigṛhītena dhṛtigṛhītābhyām dhṛtigṛhītaiḥ
Dativedhṛtigṛhītāya dhṛtigṛhītābhyām dhṛtigṛhītebhyaḥ
Ablativedhṛtigṛhītāt dhṛtigṛhītābhyām dhṛtigṛhītebhyaḥ
Genitivedhṛtigṛhītasya dhṛtigṛhītayoḥ dhṛtigṛhītānām
Locativedhṛtigṛhīte dhṛtigṛhītayoḥ dhṛtigṛhīteṣu

Compound dhṛtigṛhīta -

Adverb -dhṛtigṛhītam -dhṛtigṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria