Declension table of ?dhṛtavatī

Deva

FeminineSingularDualPlural
Nominativedhṛtavatī dhṛtavatyau dhṛtavatyaḥ
Vocativedhṛtavati dhṛtavatyau dhṛtavatyaḥ
Accusativedhṛtavatīm dhṛtavatyau dhṛtavatīḥ
Instrumentaldhṛtavatyā dhṛtavatībhyām dhṛtavatībhiḥ
Dativedhṛtavatyai dhṛtavatībhyām dhṛtavatībhyaḥ
Ablativedhṛtavatyāḥ dhṛtavatībhyām dhṛtavatībhyaḥ
Genitivedhṛtavatyāḥ dhṛtavatyoḥ dhṛtavatīnām
Locativedhṛtavatyām dhṛtavatyoḥ dhṛtavatīṣu

Compound dhṛtavati - dhṛtavatī -

Adverb -dhṛtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria