सुबन्तावली ?धृतसङ्कल्पा

Roma

स्त्रीएकद्विबहु
प्रथमाधृतसङ्कल्पा धृतसङ्कल्पे धृतसङ्कल्पाः
सम्बोधनम्धृतसङ्कल्पे धृतसङ्कल्पे धृतसङ्कल्पाः
द्वितीयाधृतसङ्कल्पाम् धृतसङ्कल्पे धृतसङ्कल्पाः
तृतीयाधृतसङ्कल्पया धृतसङ्कल्पाभ्याम् धृतसङ्कल्पाभिः
चतुर्थीधृतसङ्कल्पायै धृतसङ्कल्पाभ्याम् धृतसङ्कल्पाभ्यः
पञ्चमीधृतसङ्कल्पायाः धृतसङ्कल्पाभ्याम् धृतसङ्कल्पाभ्यः
षष्ठीधृतसङ्कल्पायाः धृतसङ्कल्पयोः धृतसङ्कल्पानाम्
सप्तमीधृतसङ्कल्पायाम् धृतसङ्कल्पयोः धृतसङ्कल्पासु

अव्यय ॰धृतसङ्कल्पम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria