सुबन्तावली ?धृतसन्धि

Roma

पुमान्एकद्विबहु
प्रथमाधृतसन्धिः धृतसन्धी धृतसन्धयः
सम्बोधनम्धृतसन्धे धृतसन्धी धृतसन्धयः
द्वितीयाधृतसन्धिम् धृतसन्धी धृतसन्धीन्
तृतीयाधृतसन्धिना धृतसन्धिभ्याम् धृतसन्धिभिः
चतुर्थीधृतसन्धये धृतसन्धिभ्याम् धृतसन्धिभ्यः
पञ्चमीधृतसन्धेः धृतसन्धिभ्याम् धृतसन्धिभ्यः
षष्ठीधृतसन्धेः धृतसन्ध्योः धृतसन्धीनाम्
सप्तमीधृतसन्धौ धृतसन्ध्योः धृतसन्धिषु

समास धृतसन्धि

अव्यय ॰धृतसन्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria