Declension table of dhṛtarāṣṭrī

Deva

FeminineSingularDualPlural
Nominativedhṛtarāṣṭrī dhṛtarāṣṭryau dhṛtarāṣṭryaḥ
Vocativedhṛtarāṣṭri dhṛtarāṣṭryau dhṛtarāṣṭryaḥ
Accusativedhṛtarāṣṭrīm dhṛtarāṣṭryau dhṛtarāṣṭrīḥ
Instrumentaldhṛtarāṣṭryā dhṛtarāṣṭrībhyām dhṛtarāṣṭrībhiḥ
Dativedhṛtarāṣṭryai dhṛtarāṣṭrībhyām dhṛtarāṣṭrībhyaḥ
Ablativedhṛtarāṣṭryāḥ dhṛtarāṣṭrībhyām dhṛtarāṣṭrībhyaḥ
Genitivedhṛtarāṣṭryāḥ dhṛtarāṣṭryoḥ dhṛtarāṣṭrīṇām
Locativedhṛtarāṣṭryām dhṛtarāṣṭryoḥ dhṛtarāṣṭrīṣu

Compound dhṛtarāṣṭri - dhṛtarāṣṭrī -

Adverb -dhṛtarāṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria