Declension table of dhṛtarāṣṭra

Deva

MasculineSingularDualPlural
Nominativedhṛtarāṣṭraḥ dhṛtarāṣṭrau dhṛtarāṣṭrāḥ
Vocativedhṛtarāṣṭra dhṛtarāṣṭrau dhṛtarāṣṭrāḥ
Accusativedhṛtarāṣṭram dhṛtarāṣṭrau dhṛtarāṣṭrān
Instrumentaldhṛtarāṣṭreṇa dhṛtarāṣṭrābhyām dhṛtarāṣṭraiḥ dhṛtarāṣṭrebhiḥ
Dativedhṛtarāṣṭrāya dhṛtarāṣṭrābhyām dhṛtarāṣṭrebhyaḥ
Ablativedhṛtarāṣṭrāt dhṛtarāṣṭrābhyām dhṛtarāṣṭrebhyaḥ
Genitivedhṛtarāṣṭrasya dhṛtarāṣṭrayoḥ dhṛtarāṣṭrāṇām
Locativedhṛtarāṣṭre dhṛtarāṣṭrayoḥ dhṛtarāṣṭreṣu

Compound dhṛtarāṣṭra -

Adverb -dhṛtarāṣṭram -dhṛtarāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria