Declension table of dhṛtaniścaya

Deva

NeuterSingularDualPlural
Nominativedhṛtaniścayam dhṛtaniścaye dhṛtaniścayāni
Vocativedhṛtaniścaya dhṛtaniścaye dhṛtaniścayāni
Accusativedhṛtaniścayam dhṛtaniścaye dhṛtaniścayāni
Instrumentaldhṛtaniścayena dhṛtaniścayābhyām dhṛtaniścayaiḥ
Dativedhṛtaniścayāya dhṛtaniścayābhyām dhṛtaniścayebhyaḥ
Ablativedhṛtaniścayāt dhṛtaniścayābhyām dhṛtaniścayebhyaḥ
Genitivedhṛtaniścayasya dhṛtaniścayayoḥ dhṛtaniścayānām
Locativedhṛtaniścaye dhṛtaniścayayoḥ dhṛtaniścayeṣu

Compound dhṛtaniścaya -

Adverb -dhṛtaniścayam -dhṛtaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria