सुबन्तावली ?धृतकनकमाला

Roma

स्त्रीएकद्विबहु
प्रथमाधृतकनकमाला धृतकनकमाले धृतकनकमालाः
सम्बोधनम्धृतकनकमाले धृतकनकमाले धृतकनकमालाः
द्वितीयाधृतकनकमालाम् धृतकनकमाले धृतकनकमालाः
तृतीयाधृतकनकमालया धृतकनकमालाभ्याम् धृतकनकमालाभिः
चतुर्थीधृतकनकमालायै धृतकनकमालाभ्याम् धृतकनकमालाभ्यः
पञ्चमीधृतकनकमालायाः धृतकनकमालाभ्याम् धृतकनकमालाभ्यः
षष्ठीधृतकनकमालायाः धृतकनकमालयोः धृतकनकमालानाम्
सप्तमीधृतकनकमालायाम् धृतकनकमालयोः धृतकनकमालासु

अव्यय ॰धृतकनकमालम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria