Declension table of dhṛta

Deva

NeuterSingularDualPlural
Nominativedhṛtam dhṛte dhṛtāni
Vocativedhṛta dhṛte dhṛtāni
Accusativedhṛtam dhṛte dhṛtāni
Instrumentaldhṛtena dhṛtābhyām dhṛtaiḥ
Dativedhṛtāya dhṛtābhyām dhṛtebhyaḥ
Ablativedhṛtāt dhṛtābhyām dhṛtebhyaḥ
Genitivedhṛtasya dhṛtayoḥ dhṛtānām
Locativedhṛte dhṛtayoḥ dhṛteṣu

Compound dhṛta -

Adverb -dhṛtam -dhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria