Declension table of dhṛta

Deva

MasculineSingularDualPlural
Nominativedhṛtaḥ dhṛtau dhṛtāḥ
Vocativedhṛta dhṛtau dhṛtāḥ
Accusativedhṛtam dhṛtau dhṛtān
Instrumentaldhṛtena dhṛtābhyām dhṛtaiḥ dhṛtebhiḥ
Dativedhṛtāya dhṛtābhyām dhṛtebhyaḥ
Ablativedhṛtāt dhṛtābhyām dhṛtebhyaḥ
Genitivedhṛtasya dhṛtayoḥ dhṛtānām
Locativedhṛte dhṛtayoḥ dhṛteṣu

Compound dhṛta -

Adverb -dhṛtam -dhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria