Declension table of ?dhṛktavatī

Deva

FeminineSingularDualPlural
Nominativedhṛktavatī dhṛktavatyau dhṛktavatyaḥ
Vocativedhṛktavati dhṛktavatyau dhṛktavatyaḥ
Accusativedhṛktavatīm dhṛktavatyau dhṛktavatīḥ
Instrumentaldhṛktavatyā dhṛktavatībhyām dhṛktavatībhiḥ
Dativedhṛktavatyai dhṛktavatībhyām dhṛktavatībhyaḥ
Ablativedhṛktavatyāḥ dhṛktavatībhyām dhṛktavatībhyaḥ
Genitivedhṛktavatyāḥ dhṛktavatyoḥ dhṛktavatīnām
Locativedhṛktavatyām dhṛktavatyoḥ dhṛktavatīṣu

Compound dhṛktavati - dhṛktavatī -

Adverb -dhṛktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria