Declension table of ?dhṛktavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛktavatī | dhṛktavatyau | dhṛktavatyaḥ |
Vocative | dhṛktavati | dhṛktavatyau | dhṛktavatyaḥ |
Accusative | dhṛktavatīm | dhṛktavatyau | dhṛktavatīḥ |
Instrumental | dhṛktavatyā | dhṛktavatībhyām | dhṛktavatībhiḥ |
Dative | dhṛktavatyai | dhṛktavatībhyām | dhṛktavatībhyaḥ |
Ablative | dhṛktavatyāḥ | dhṛktavatībhyām | dhṛktavatībhyaḥ |
Genitive | dhṛktavatyāḥ | dhṛktavatyoḥ | dhṛktavatīnām |
Locative | dhṛktavatyām | dhṛktavatyoḥ | dhṛktavatīṣu |