Declension table of ?dhṛktavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛktavān | dhṛktavantau | dhṛktavantaḥ |
Vocative | dhṛktavan | dhṛktavantau | dhṛktavantaḥ |
Accusative | dhṛktavantam | dhṛktavantau | dhṛktavataḥ |
Instrumental | dhṛktavatā | dhṛktavadbhyām | dhṛktavadbhiḥ |
Dative | dhṛktavate | dhṛktavadbhyām | dhṛktavadbhyaḥ |
Ablative | dhṛktavataḥ | dhṛktavadbhyām | dhṛktavadbhyaḥ |
Genitive | dhṛktavataḥ | dhṛktavatoḥ | dhṛktavatām |
Locative | dhṛktavati | dhṛktavatoḥ | dhṛktavatsu |