Declension table of ?dhṛktaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛktam | dhṛkte | dhṛktāni |
Vocative | dhṛkta | dhṛkte | dhṛktāni |
Accusative | dhṛktam | dhṛkte | dhṛktāni |
Instrumental | dhṛktena | dhṛktābhyām | dhṛktaiḥ |
Dative | dhṛktāya | dhṛktābhyām | dhṛktebhyaḥ |
Ablative | dhṛktāt | dhṛktābhyām | dhṛktebhyaḥ |
Genitive | dhṛktasya | dhṛktayoḥ | dhṛktānām |
Locative | dhṛkte | dhṛktayoḥ | dhṛkteṣu |