Declension table of ?dhṛjyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛjyamānā | dhṛjyamāne | dhṛjyamānāḥ |
Vocative | dhṛjyamāne | dhṛjyamāne | dhṛjyamānāḥ |
Accusative | dhṛjyamānām | dhṛjyamāne | dhṛjyamānāḥ |
Instrumental | dhṛjyamānayā | dhṛjyamānābhyām | dhṛjyamānābhiḥ |
Dative | dhṛjyamānāyai | dhṛjyamānābhyām | dhṛjyamānābhyaḥ |
Ablative | dhṛjyamānāyāḥ | dhṛjyamānābhyām | dhṛjyamānābhyaḥ |
Genitive | dhṛjyamānāyāḥ | dhṛjyamānayoḥ | dhṛjyamānānām |
Locative | dhṛjyamānāyām | dhṛjyamānayoḥ | dhṛjyamānāsu |