Declension table of ?dhṛjyamāna

Deva

NeuterSingularDualPlural
Nominativedhṛjyamānam dhṛjyamāne dhṛjyamānāni
Vocativedhṛjyamāna dhṛjyamāne dhṛjyamānāni
Accusativedhṛjyamānam dhṛjyamāne dhṛjyamānāni
Instrumentaldhṛjyamānena dhṛjyamānābhyām dhṛjyamānaiḥ
Dativedhṛjyamānāya dhṛjyamānābhyām dhṛjyamānebhyaḥ
Ablativedhṛjyamānāt dhṛjyamānābhyām dhṛjyamānebhyaḥ
Genitivedhṛjyamānasya dhṛjyamānayoḥ dhṛjyamānānām
Locativedhṛjyamāne dhṛjyamānayoḥ dhṛjyamāneṣu

Compound dhṛjyamāna -

Adverb -dhṛjyamānam -dhṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria