Declension table of ?dhṛjyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛjyamānam | dhṛjyamāne | dhṛjyamānāni |
Vocative | dhṛjyamāna | dhṛjyamāne | dhṛjyamānāni |
Accusative | dhṛjyamānam | dhṛjyamāne | dhṛjyamānāni |
Instrumental | dhṛjyamānena | dhṛjyamānābhyām | dhṛjyamānaiḥ |
Dative | dhṛjyamānāya | dhṛjyamānābhyām | dhṛjyamānebhyaḥ |
Ablative | dhṛjyamānāt | dhṛjyamānābhyām | dhṛjyamānebhyaḥ |
Genitive | dhṛjyamānasya | dhṛjyamānayoḥ | dhṛjyamānānām |
Locative | dhṛjyamāne | dhṛjyamānayoḥ | dhṛjyamāneṣu |