Declension table of ?dhṛjyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛjyamānaḥ | dhṛjyamānau | dhṛjyamānāḥ |
Vocative | dhṛjyamāna | dhṛjyamānau | dhṛjyamānāḥ |
Accusative | dhṛjyamānam | dhṛjyamānau | dhṛjyamānān |
Instrumental | dhṛjyamānena | dhṛjyamānābhyām | dhṛjyamānaiḥ dhṛjyamānebhiḥ |
Dative | dhṛjyamānāya | dhṛjyamānābhyām | dhṛjyamānebhyaḥ |
Ablative | dhṛjyamānāt | dhṛjyamānābhyām | dhṛjyamānebhyaḥ |
Genitive | dhṛjyamānasya | dhṛjyamānayoḥ | dhṛjyamānānām |
Locative | dhṛjyamāne | dhṛjyamānayoḥ | dhṛjyamāneṣu |