Declension table of ?dhṛjyamāna

Deva

MasculineSingularDualPlural
Nominativedhṛjyamānaḥ dhṛjyamānau dhṛjyamānāḥ
Vocativedhṛjyamāna dhṛjyamānau dhṛjyamānāḥ
Accusativedhṛjyamānam dhṛjyamānau dhṛjyamānān
Instrumentaldhṛjyamānena dhṛjyamānābhyām dhṛjyamānaiḥ dhṛjyamānebhiḥ
Dativedhṛjyamānāya dhṛjyamānābhyām dhṛjyamānebhyaḥ
Ablativedhṛjyamānāt dhṛjyamānābhyām dhṛjyamānebhyaḥ
Genitivedhṛjyamānasya dhṛjyamānayoḥ dhṛjyamānānām
Locativedhṛjyamāne dhṛjyamānayoḥ dhṛjyamāneṣu

Compound dhṛjyamāna -

Adverb -dhṛjyamānam -dhṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria