Declension table of ?dhṛgya

Deva

NeuterSingularDualPlural
Nominativedhṛgyam dhṛgye dhṛgyāṇi
Vocativedhṛgya dhṛgye dhṛgyāṇi
Accusativedhṛgyam dhṛgye dhṛgyāṇi
Instrumentaldhṛgyeṇa dhṛgyābhyām dhṛgyaiḥ
Dativedhṛgyāya dhṛgyābhyām dhṛgyebhyaḥ
Ablativedhṛgyāt dhṛgyābhyām dhṛgyebhyaḥ
Genitivedhṛgyasya dhṛgyayoḥ dhṛgyāṇām
Locativedhṛgye dhṛgyayoḥ dhṛgyeṣu

Compound dhṛgya -

Adverb -dhṛgyam -dhṛgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria