सुबन्तावली ?धृषन्मनस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाधृषन्मनः धृषन्मनसी धृषन्मनांसि
सम्बोधनम्धृषन्मनः धृषन्मनसी धृषन्मनांसि
द्वितीयाधृषन्मनः धृषन्मनसी धृषन्मनांसि
तृतीयाधृषन्मनसा धृषन्मनोभ्याम् धृषन्मनोभिः
चतुर्थीधृषन्मनसे धृषन्मनोभ्याम् धृषन्मनोभ्यः
पञ्चमीधृषन्मनसः धृषन्मनोभ्याम् धृषन्मनोभ्यः
षष्ठीधृषन्मनसः धृषन्मनसोः धृषन्मनसाम्
सप्तमीधृषन्मनसि धृषन्मनसोः धृषन्मनःसु

समास धृषन्मनस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria