सुबन्तावली ?धृषज्

Roma

पुमान्एकद्विबहु
प्रथमाधृषक् धृषजौ धृषजः
सम्बोधनम्धृषक् धृषजौ धृषजः
द्वितीयाधृषजम् धृषजौ धृषजः
तृतीयाधृषजा धृषग्भ्याम् धृषग्भिः
चतुर्थीधृषजे धृषग्भ्याम् धृषग्भ्यः
पञ्चमीधृषजः धृषग्भ्याम् धृषग्भ्यः
षष्ठीधृषजः धृषजोः धृषजाम्
सप्तमीधृषजि धृषजोः धृषक्षु

समास धृषक्

अव्यय ॰धृषक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria