सुबन्तावली ?धृष्टपराक्रम

Roma

पुमान्एकद्विबहु
प्रथमाधृष्टपराक्रमः धृष्टपराक्रमौ धृष्टपराक्रमाः
सम्बोधनम्धृष्टपराक्रम धृष्टपराक्रमौ धृष्टपराक्रमाः
द्वितीयाधृष्टपराक्रमम् धृष्टपराक्रमौ धृष्टपराक्रमान्
तृतीयाधृष्टपराक्रमेण धृष्टपराक्रमाभ्याम् धृष्टपराक्रमैः धृष्टपराक्रमेभिः
चतुर्थीधृष्टपराक्रमाय धृष्टपराक्रमाभ्याम् धृष्टपराक्रमेभ्यः
पञ्चमीधृष्टपराक्रमात् धृष्टपराक्रमाभ्याम् धृष्टपराक्रमेभ्यः
षष्ठीधृष्टपराक्रमस्य धृष्टपराक्रमयोः धृष्टपराक्रमाणाम्
सप्तमीधृष्टपराक्रमे धृष्टपराक्रमयोः धृष्टपराक्रमेषु

समास धृष्टपराक्रम

अव्यय ॰धृष्टपराक्रमम् ॰धृष्टपराक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria