Declension table of dhṛṣṭaketu

Deva

MasculineSingularDualPlural
Nominativedhṛṣṭaketuḥ dhṛṣṭaketū dhṛṣṭaketavaḥ
Vocativedhṛṣṭaketo dhṛṣṭaketū dhṛṣṭaketavaḥ
Accusativedhṛṣṭaketum dhṛṣṭaketū dhṛṣṭaketūn
Instrumentaldhṛṣṭaketunā dhṛṣṭaketubhyām dhṛṣṭaketubhiḥ
Dativedhṛṣṭaketave dhṛṣṭaketubhyām dhṛṣṭaketubhyaḥ
Ablativedhṛṣṭaketoḥ dhṛṣṭaketubhyām dhṛṣṭaketubhyaḥ
Genitivedhṛṣṭaketoḥ dhṛṣṭaketvoḥ dhṛṣṭaketūnām
Locativedhṛṣṭaketau dhṛṣṭaketvoḥ dhṛṣṭaketuṣu

Compound dhṛṣṭaketu -

Adverb -dhṛṣṭaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria