सुबन्तावली ?धृष्टक

Roma

पुमान्एकद्विबहु
प्रथमाधृष्टकः धृष्टकौ धृष्टकाः
सम्बोधनम्धृष्टक धृष्टकौ धृष्टकाः
द्वितीयाधृष्टकम् धृष्टकौ धृष्टकान्
तृतीयाधृष्टकेन धृष्टकाभ्याम् धृष्टकैः धृष्टकेभिः
चतुर्थीधृष्टकाय धृष्टकाभ्याम् धृष्टकेभ्यः
पञ्चमीधृष्टकात् धृष्टकाभ्याम् धृष्टकेभ्यः
षष्ठीधृष्टकस्य धृष्टकयोः धृष्टकानाम्
सप्तमीधृष्टके धृष्टकयोः धृष्टकेषु

समास धृष्टक

अव्यय ॰धृष्टकम् ॰धृष्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria