Declension table of dhṛṣṭadyumna

Deva

MasculineSingularDualPlural
Nominativedhṛṣṭadyumnaḥ dhṛṣṭadyumnau dhṛṣṭadyumnāḥ
Vocativedhṛṣṭadyumna dhṛṣṭadyumnau dhṛṣṭadyumnāḥ
Accusativedhṛṣṭadyumnam dhṛṣṭadyumnau dhṛṣṭadyumnān
Instrumentaldhṛṣṭadyumnena dhṛṣṭadyumnābhyām dhṛṣṭadyumnaiḥ
Dativedhṛṣṭadyumnāya dhṛṣṭadyumnābhyām dhṛṣṭadyumnebhyaḥ
Ablativedhṛṣṭadyumnāt dhṛṣṭadyumnābhyām dhṛṣṭadyumnebhyaḥ
Genitivedhṛṣṭadyumnasya dhṛṣṭadyumnayoḥ dhṛṣṭadyumnānām
Locativedhṛṣṭadyumne dhṛṣṭadyumnayoḥ dhṛṣṭadyumneṣu

Compound dhṛṣṭadyumna -

Adverb -dhṛṣṭadyumnam -dhṛṣṭadyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria