Declension table of dhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativedhṛṣṭaḥ dhṛṣṭau dhṛṣṭāḥ
Vocativedhṛṣṭa dhṛṣṭau dhṛṣṭāḥ
Accusativedhṛṣṭam dhṛṣṭau dhṛṣṭān
Instrumentaldhṛṣṭena dhṛṣṭābhyām dhṛṣṭaiḥ dhṛṣṭebhiḥ
Dativedhṛṣṭāya dhṛṣṭābhyām dhṛṣṭebhyaḥ
Ablativedhṛṣṭāt dhṛṣṭābhyām dhṛṣṭebhyaḥ
Genitivedhṛṣṭasya dhṛṣṭayoḥ dhṛṣṭānām
Locativedhṛṣṭe dhṛṣṭayoḥ dhṛṣṭeṣu

Compound dhṛṣṭa -

Adverb -dhṛṣṭam -dhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria