Declension table of dhṛṣṇu

Deva

FeminineSingularDualPlural
Nominativedhṛṣṇuḥ dhṛṣṇū dhṛṣṇavaḥ
Vocativedhṛṣṇo dhṛṣṇū dhṛṣṇavaḥ
Accusativedhṛṣṇum dhṛṣṇū dhṛṣṇūḥ
Instrumentaldhṛṣṇvā dhṛṣṇubhyām dhṛṣṇubhiḥ
Dativedhṛṣṇvai dhṛṣṇave dhṛṣṇubhyām dhṛṣṇubhyaḥ
Ablativedhṛṣṇvāḥ dhṛṣṇoḥ dhṛṣṇubhyām dhṛṣṇubhyaḥ
Genitivedhṛṣṇvāḥ dhṛṣṇoḥ dhṛṣṇvoḥ dhṛṣṇūnām
Locativedhṛṣṇvām dhṛṣṇau dhṛṣṇvoḥ dhṛṣṇuṣu

Compound dhṛṣṇu -

Adverb -dhṛṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria