सुबन्तावली ?धृष्णजा

Roma

स्त्रीएकद्विबहु
प्रथमाधृष्णजा धृष्णजे धृष्णजाः
सम्बोधनम्धृष्णजे धृष्णजे धृष्णजाः
द्वितीयाधृष्णजाम् धृष्णजे धृष्णजाः
तृतीयाधृष्णजया धृष्णजाभ्याम् धृष्णजाभिः
चतुर्थीधृष्णजायै धृष्णजाभ्याम् धृष्णजाभ्यः
पञ्चमीधृष्णजायाः धृष्णजाभ्याम् धृष्णजाभ्यः
षष्ठीधृष्णजायाः धृष्णजयोः धृष्णजानाम्
सप्तमीधृष्णजायाम् धृष्णजयोः धृष्णजासु

अव्यय ॰धृष्णजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria