सुबन्तावली ?धृष्णज्

Roma

पुमान्एकद्विबहु
प्रथमाधृष्णक् धृष्णजौ धृष्णजः
सम्बोधनम्धृष्णक् धृष्णजौ धृष्णजः
द्वितीयाधृष्णजम् धृष्णजौ धृष्णजः
तृतीयाधृष्णजा धृष्णग्भ्याम् धृष्णग्भिः
चतुर्थीधृष्णजे धृष्णग्भ्याम् धृष्णग्भ्यः
पञ्चमीधृष्णजः धृष्णग्भ्याम् धृष्णग्भ्यः
षष्ठीधृष्णजः धृष्णजोः धृष्णजाम्
सप्तमीधृष्णजि धृष्णजोः धृष्णक्षु

समास धृष्णक्

अव्यय ॰धृष्णक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria